Original

भीष्म उवाच ।एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति ।उपपत्त्या हि संपन्नान्नित्यं सद्भिर्निषेवितान् ॥ ४१ ॥

Segmented

भीष्म उवाच एतान् ईदृशकान् धर्मान् तुलाधारः प्रशंसति उपपत्त्या हि सम्पन्नान् नित्यम् सद्भिः निषेवितान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतान् एतद् pos=n,g=m,c=2,n=p
ईदृशकान् ईदृशक pos=a,g=m,c=2,n=p
धर्मान् धर्म pos=n,g=m,c=2,n=p
तुलाधारः तुलाधार pos=n,g=m,c=1,n=s
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
हि हि pos=i
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
नित्यम् नित्यम् pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
निषेवितान् निषेव् pos=va,g=m,c=2,n=p,f=part