Original

एतानीदृशकान्धर्मानाचरन्निह जाजले ।कारणैर्धर्ममन्विच्छन्न लोकानाप्नुते शुभान् ॥ ४० ॥

Segmented

एतान् ईदृशकान् धर्मान् आचरन्न् इह जाजले कारणैः धर्मम् अन्विच्छन् न लोकान् आप्नुते शुभान्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
ईदृशकान् ईदृशक pos=a,g=m,c=2,n=p
धर्मान् धर्म pos=n,g=m,c=2,n=p
आचरन्न् आचर् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
जाजले जाजलि pos=n,g=m,c=8,n=s
कारणैः कारण pos=n,g=n,c=3,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
आप्नुते आप् pos=v,p=3,n=s,l=lat
शुभान् शुभ pos=a,g=m,c=2,n=p