Original

तुलाधार उवाच ।वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः ।न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः ॥ ४ ॥

Segmented

तुलाधार उवाच वक्ष्यामि जाजले वृत्तिम् न अस्मि ब्राह्मण नास्तिकः न च यज्ञम् विनिन्दामि यज्ञ-विद् तु सु दुर्लभः

Analysis

Word Lemma Parse
तुलाधार तुलाधार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
जाजले जाजलि pos=n,g=m,c=8,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
नास्तिकः नास्तिक pos=n,g=m,c=1,n=s
pos=i
pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
विनिन्दामि विनिन्द् pos=v,p=1,n=s,l=lat
यज्ञ यज्ञ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s