Original

सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः ।जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव ॥ ३९ ॥

Segmented

सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः जाजले तीर्थम् आत्मा एव मा स्म देशातिथिः भव

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
सरस्वत्यः सरस्वती pos=n,g=f,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुण्याः पुण्य pos=a,g=m,c=1,n=p
शिलोच्चयाः शिलोच्चय pos=n,g=m,c=1,n=p
जाजले जाजलि pos=n,g=m,c=8,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
मा मा pos=i
स्म स्म pos=i
देशातिथिः देशातिथि pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot