Original

तुलाधार उवाच ।उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्वचित् ।आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः ।वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम् ॥ ३७ ॥

Segmented

तुलाधार उवाच उत यज्ञा उत अयज्ञाः मखम् न अर्हन्ति ते क्वचित् आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः वालैः शृङ्गेण पादेन सम्भवति एव गौः मखम्

Analysis

Word Lemma Parse
तुलाधार तुलाधार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत उत pos=i
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
उत उत pos=i
अयज्ञाः अयज्ञ pos=n,g=m,c=1,n=p
मखम् मख pos=n,g=m,c=2,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i
आज्येन आज्य pos=n,g=n,c=3,n=s
पयसा पयस् pos=n,g=n,c=3,n=s
दध्ना दधि pos=n,g=n,c=3,n=s
पूर्णाहुत्या पूर्णाहुति pos=n,g=f,c=3,n=s
विशेषतः विशेषतः pos=i
वालैः वाल pos=n,g=m,c=3,n=p
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
एव एव pos=i
गौः गो pos=n,g=,c=1,n=s
मखम् मख pos=n,g=m,c=2,n=s