Original

अस्मिन्नेवात्मतीर्थे न पशवः प्राप्नुयुः सुखम् ।अथ स्वकर्मणा केन वाणिज प्राप्नुयात्सुखम् ।शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते ॥ ३६ ॥

Segmented

अस्मिन्न् एव आत्म-तीर्थे न पशवः प्राप्नुयुः सुखम् अथ स्व-कर्मणा केन वाणिज प्राप्नुयात् सुखम् शंस मे तत् महा-प्राज्ञैः भृशम् वै श्रद्दधामि ते

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
pos=i
पशवः पशु pos=n,g=m,c=1,n=p
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
अथ अथ pos=i
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
केन pos=n,g=n,c=3,n=s
वाणिज वाणिज pos=n,g=m,c=8,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
भृशम् भृशम् pos=i
वै वै pos=i
श्रद्दधामि श्रद्धा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s