Original

जाजलिरुवाच ।न वै मुनीनां शृणुमः स्म तत्त्वं पृच्छामि त्वा वाणिज कष्टमेतत् ।पूर्वे पूर्वे चास्य नावेक्षमाणा नातः परं तमृषयः स्थापयन्ति ॥ ३५ ॥

Segmented

जाजलिः उवाच न वै मुनीनाम् शृणुमः स्म तत्त्वम् पृच्छामि त्वा वाणिज कष्टम् एतत् पूर्वे पूर्वे च अस्य न अवेक्षमाणाः न अतस् परम् तम् ऋषयः स्थापयन्ति

Analysis

Word Lemma Parse
जाजलिः जाजलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वै वै pos=i
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
शृणुमः श्रु pos=v,p=1,n=p,l=lat
स्म स्म pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
वाणिज वाणिज pos=n,g=m,c=8,n=s
कष्टम् कष्ट pos=a,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पूर्वे पूर्व pos=n,g=m,c=1,n=p
पूर्वे पूर्व pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अवेक्षमाणाः अवेक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
अतस् अतस् pos=i
परम् परम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
स्थापयन्ति स्थापय् pos=v,p=3,n=p,l=lat