Original

नाश्रावयन्न च यजन्न ददद्ब्राह्मणेषु च ।ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले ।इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥ ३४ ॥

Segmented

न आश्रावय् न च यजमानः न ददद् ब्राह्मणेषु च ग्राम्याम् वृत्तिम् लिप्समानः काम् गतिम् याति जाजले इदम् तु दैवतम् कृत्वा यथा यज्ञम् अवाप्नुयात्

Analysis

Word Lemma Parse
pos=i
आश्रावय् आश्रावय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
यजमानः यज् pos=va,g=m,c=1,n=s,f=part
pos=i
ददद् दा pos=va,g=m,c=1,n=s,f=part
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
ग्राम्याम् ग्राम्य pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
लिप्समानः लिप्स् pos=va,g=m,c=1,n=s,f=part
काम् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
जाजले जाजलि pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
दैवतम् दैवत pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
यथा यथा pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin