Original

ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते नतादृशाः ।बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते ॥ ३२ ॥

Segmented

ओषधीभिः तथा ब्रह्मन् यजेरन् ते न तादृशाः बुद्धि-त्यागम् पुरस्कृत्य तादृशम् प्रब्रवीमि ते

Analysis

Word Lemma Parse
ओषधीभिः ओषधी pos=n,g=f,c=3,n=p
तथा तथा pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यजेरन् यज् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
pos=i
तादृशाः तादृश pos=a,g=m,c=1,n=p
बुद्धि बुद्धि pos=n,comp=y
त्यागम् त्याग pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
तादृशम् तादृश pos=a,g=m,c=2,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s