Original

आवृत्तिस्तत्र चैकस्य नास्त्यावृत्तिर्मनीषिणाम् ।उभौ तौ देवयानेन गच्छतो जाजले पथा ॥ २९ ॥

Segmented

आवृत्तिः तत्र च एकस्य न अस्ति आवृत्तिः मनीषिणाम् उभौ तौ देव-यानेन गच्छतो जाजले पथा

Analysis

Word Lemma Parse
आवृत्तिः आवृत्ति pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
pos=i
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
आवृत्तिः आवृत्ति pos=n,g=f,c=1,n=s
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
देव देव pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
गच्छतो गम् pos=v,p=3,n=d,l=lat
जाजले जाजलि pos=n,g=m,c=8,n=s
पथा पथिन् pos=n,g=,c=3,n=s