Original

प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ ।तेन ते देवयानेन पथा यान्ति महामुने ॥ २८ ॥

Segmented

प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ तेन ते देव-यानेन पथा यान्ति महा-मुने

Analysis

Word Lemma Parse
प्रयुञ्जते प्रयुज् pos=v,p=3,n=p,l=lat
यानि यद् pos=n,g=n,c=2,n=p
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
सदा सदा pos=i
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
पथा पथिन् pos=n,g=,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s