Original

प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै ।इति मे वर्तते बुद्धिः समा सर्वत्र जाजले ॥ २७ ॥

Segmented

प्रापयेयुः प्रजाः स्वर्गम् स्वधर्म-चरणेन वै इति मे वर्तते बुद्धिः समा सर्वत्र जाजले

Analysis

Word Lemma Parse
प्रापयेयुः प्रापय् pos=v,p=3,n=p,l=vidhilin
प्रजाः प्रजा pos=n,g=f,c=2,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
स्वधर्म स्वधर्म pos=n,comp=y
चरणेन चरण pos=n,g=n,c=3,n=s
वै वै pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
समा सम pos=n,g=f,c=1,n=s
सर्वत्र सर्वत्र pos=i
जाजले जाजलि pos=n,g=m,c=8,n=s