Original

स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः ।परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया ॥ २६ ॥

Segmented

स्वम् एव च अर्थम् कुर्वाणा यज्ञम् चक्रुः पुनः द्विजाः परिनिष्ठित-कर्माणः प्रजा-अनुग्रह-काम्या

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=m,c=2,n=s
एव एव pos=i
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुर्वाणा कृ pos=va,g=m,c=1,n=p,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
परिनिष्ठित परिनिष्ठा pos=va,comp=y,f=part
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
प्रजा प्रजा pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s