Original

नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः ।सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया ॥ २४ ॥

Segmented

न एव ते स्वर्गम् इच्छन्ति न यजन्ति यशः-धनैः सताम् वर्त्म अनुवर्तन्ते यथाबलम् अहिंसया

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
pos=i
यजन्ति यज् pos=v,p=3,n=p,l=lat
यशः यशस् pos=n,comp=y
धनैः धन pos=n,g=n,c=3,n=p
सताम् सत् pos=a,g=m,c=6,n=p
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
यथाबलम् यथाबलम् pos=i
अहिंसया अहिंसा pos=n,g=f,c=3,n=s