Original

यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च ।ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः ॥ २३ ॥

Segmented

यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च ते तु तद् ब्रह्मणः स्थानम् प्राप्नुवन्ति इह सात्त्विकाः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
गत्वा गम् pos=vi
pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
pos=i
च्यवन्ति च्यु pos=v,p=3,n=p,l=lat
व्यथन्ति व्यथ् pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
इह इह pos=i
सात्त्विकाः सात्त्विक pos=a,g=m,c=1,n=p