Original

ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः ।अतीव तत्सदा पुण्यं पुण्याभिजनसंहितम् ॥ २२ ॥

Segmented

ज्ञान-विज्ञानिन् केचित् परम् पारम् तितीर्षवः अतीव तत् सदा पुण्यम् पुण्य-अभिजन-संहितम्

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
विज्ञानिन् विज्ञानिन् pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
तितीर्षवः तितीर्षु pos=a,g=m,c=1,n=p
अतीव अतीव pos=i
तत् तद् pos=n,g=n,c=1,n=s
सदा सदा pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
पुण्य पुण्य pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part