Original

धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास्तथा ।अस्ति नस्तत्त्वतो भूय इति प्रज्ञागवेषिणः ॥ २१ ॥

Segmented

धर्म-आरामाः धर्म-सुखाः कृत्स्न-व्यवसिताः तथा अस्ति नः तत्त्वतः भूय इति प्रज्ञा-गवेषिणः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आरामाः आराम pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
सुखाः सुख pos=n,g=m,c=1,n=p
कृत्स्न कृत्स्न pos=a,comp=y
व्यवसिताः व्यवसा pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
भूय भूयस् pos=i
इति इति pos=i
प्रज्ञा प्रज्ञा pos=n,comp=y
गवेषिणः गवेषिन् pos=a,g=m,c=1,n=p