Original

यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन ।तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया ॥ २० ॥

Segmented

यथा सर्व-रसैः तृप्तः न अभिनन्दति किंचन तथा प्रज्ञान-तृप्तस्य नित्यम् तृप्तिः सुख-उदया

Analysis

Word Lemma Parse
यथा यथा pos=i
सर्व सर्व pos=n,comp=y
रसैः रस pos=n,g=m,c=3,n=p
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
pos=i
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s
तथा तथा pos=i
प्रज्ञान प्रज्ञान pos=n,comp=y
तृप्तस्य तृप् pos=va,g=m,c=6,n=s,f=part
नित्यम् नित्यम् pos=i
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
सुख सुख pos=n,comp=y
उदया उदय pos=n,g=f,c=1,n=s