Original

कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि ।पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज ॥ २ ॥

Segmented

कृष्या हि अन्नम् प्रभवति ततस् त्वम् अपि जीवसि पशुभिः च ओषधीभिः च मर्त्या जीवन्ति वाणिज

Analysis

Word Lemma Parse
कृष्या कृषि pos=n,g=f,c=3,n=s
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat
पशुभिः पशु pos=n,g=m,c=3,n=p
pos=i
ओषधीभिः ओषधी pos=n,g=f,c=3,n=p
pos=i
मर्त्या मर्त्य pos=n,g=m,c=1,n=p
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
वाणिज वाणिज pos=n,g=m,c=8,n=s