Original

अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम् ।तृप्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले ॥ १९ ॥

Segmented

अखिलम् दैवतम् सर्वम् ब्रह्म ब्राह्मण-संश्रितम् तृप्यन्ति तृप्यतो देवाः तृप्ताः तृप्तस्य जाजले

Analysis

Word Lemma Parse
अखिलम् अखिल pos=a,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
संश्रितम् संश्रि pos=va,g=n,c=1,n=s,f=part
तृप्यन्ति तृप् pos=v,p=3,n=p,l=lat
तृप्यतो तृप् pos=va,g=m,c=6,n=s,f=part
देवाः देव pos=n,g=m,c=1,n=p
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
तृप्तस्य तृप् pos=va,g=m,c=6,n=s,f=part
जाजले जाजलि pos=n,g=m,c=8,n=s