Original

क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः ।ब्राह्मं वेदमधीयन्तस्तोषयन्त्यमरानपि ॥ १८ ॥

Segmented

क्षेत्र-क्षेत्रज्ञ-तत्त्व-ज्ञाः स्व-यज्ञ-परिनिष्ठिताः ब्राह्मम् वेदम् अधीयानाः तोषयन्ति अमरान् अपि

Analysis

Word Lemma Parse
क्षेत्र क्षेत्र pos=n,comp=y
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
यज्ञ यज्ञ pos=n,comp=y
परिनिष्ठिताः परिनिष्ठा pos=va,g=m,c=1,n=p,f=part
ब्राह्मम् ब्राह्म pos=a,g=m,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
अधीयानाः अधी pos=va,g=m,c=1,n=p,f=part
तोषयन्ति तोषय् pos=v,p=3,n=p,l=lat
अमरान् अमर pos=n,g=m,c=2,n=p
अपि अपि pos=i