Original

सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मतृप्तयः ।उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः ॥ १७ ॥

Segmented

सत्य-यज्ञाः दम-यज्ञाः अलुब्धाः च आत्म-तृप्ति उत्पन्न-त्यागिनः सर्वे जना आसन्न-मत्सराः

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
दम दम pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
अलुब्धाः अलुब्ध pos=a,g=m,c=1,n=p
pos=i
आत्म आत्मन् pos=n,comp=y
तृप्ति तृप्ति pos=n,g=m,c=1,n=p
उत्पन्न उत्पद् pos=va,comp=y,f=part
त्यागिनः त्यागिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=7,n=s
जना जन pos=n,g=m,c=1,n=p
आसन्न आसन्न pos=a,comp=y
मत्सराः मत्सर pos=n,g=m,c=1,n=p