Original

विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम ।सर्वभूतोपघातश्च फलभावे च संयमः ॥ १६ ॥

Segmented

विगुणम् च पुनः कर्म ज्याय इति अनुशुश्रुम सर्व-भूत-उपघातः च फल-भावे च संयमः

Analysis

Word Lemma Parse
विगुणम् विगुण pos=a,g=n,c=2,n=s
pos=i
पुनः पुनर् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
ज्याय ज्यायस् pos=a,g=n,c=2,n=s
इति इति pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
उपघातः उपघात pos=n,g=m,c=1,n=s
pos=i
फल फल pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
pos=i
संयमः संयम pos=n,g=m,c=1,n=s