Original

कर्तव्यमिति कर्तव्यं वेत्ति यो ब्राह्मणोभयम् ।ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः ॥ १५ ॥

Segmented

कर्तव्यम् इति कर्तव्यम् वेत्ति यो ब्राह्मण उभयम् ब्रह्मा एव वर्तते लोके न एति कार्य-ताम् पुनः

Analysis

Word Lemma Parse
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
कर्तव्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
वेत्ति विद् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
pos=i
एति pos=v,p=3,n=s,l=lat
कार्य कृ pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i