Original

स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा ।प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः ।पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम ॥ १४ ॥

Segmented

स स्म पाप-कृताम् लोकान् गच्छेद् अशुभ-कर्मणा प्रमाणम् अप्रमाणेन यः कुर्याद् अशुभम् नरः पाप-आत्मा सो अकृत-प्रज्ञः सदा एव इह द्विजोत्तम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
पाप पाप pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अशुभ अशुभ pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
अप्रमाणेन अप्रमाण pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अशुभम् अशुभ pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अकृत अकृत pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
इह इह pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s