Original

शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन ।जायन्तेऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः ॥ १३ ॥

Segmented

शङ्कमानाः फलम् यज्ञे ये यजेरन् कथंचन जायन्ते ऽसाधवो धूर्ता लुब्धा वित्त-प्रयोजनाः

Analysis

Word Lemma Parse
शङ्कमानाः शङ्क् pos=va,g=m,c=1,n=p,f=part
फलम् फल pos=n,g=n,c=2,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
यजेरन् यज् pos=v,p=3,n=p,l=vidhilin
कथंचन कथंचन pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
ऽसाधवो असाधु pos=a,g=m,c=1,n=p
धूर्ता धूर्त pos=n,g=m,c=1,n=p
लुब्धा लुभ् pos=va,g=m,c=1,n=p,f=part
वित्त वित्त pos=n,comp=y
प्रयोजनाः प्रयोजन pos=n,g=m,c=1,n=p