Original

तस्मात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे ।अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् ।न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन ॥ १२ ॥

Segmented

तस्मात् सु अनुष्ठितात् पूर्वे सर्वान् कामान् च लेभिरे अकृष्ट-पच्या पृथिवी आशीर्भिः वीरुधो ऽभवन् न ते यज्ञेषु आत्मसु वा फलम् पश्यन्ति किंचन

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
सु सु pos=i
अनुष्ठितात् अनुष्ठा pos=va,g=n,c=5,n=s,f=part
पूर्वे पूर्व pos=n,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit
अकृष्ट अकृष्ट pos=a,comp=y
पच्या पच्य pos=a,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
वीरुधो वीरुध् pos=n,g=f,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
pos=i
ते तद् pos=n,g=m,c=1,n=p
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
आत्मसु आत्मन् pos=n,g=m,c=7,n=p
वा वा pos=i
फलम् फल pos=n,g=n,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s