Original

अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपतिष्ठति ।आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ११ ॥

Segmented

अग्नौ प्रास्-आहुतिः ब्रह्मन्न् आदित्यम् उपतिष्ठति आदित्यात् जायते वृष्टिः वृष्टेः अन्नम् ततः प्रजाः

Analysis

Word Lemma Parse
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रास् प्रास् pos=va,comp=y,f=part
आहुतिः आहुति pos=n,g=f,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat
आदित्यात् आदित्य pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
वृष्टेः वृष्टि pos=n,g=f,c=5,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
ततः ततस् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p