Original

यजमानो यथात्मानमृत्विजश्च तथा प्रजाः ।यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् ॥ १० ॥

Segmented

यजमानो यथा आत्मानम् ऋत्विज् च तथा प्रजाः यज्ञात् प्रजा प्रभवति नभसो ऽम्भ इव अमलम्

Analysis

Word Lemma Parse
यजमानो यज् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ऋत्विज् ऋत्विज् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
यज्ञात् यज्ञ pos=n,g=m,c=5,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
नभसो नभस् pos=n,g=n,c=5,n=s
ऽम्भ अम्भस् pos=n,g=n,c=1,n=s
इव इव pos=i
अमलम् अमल pos=a,g=n,c=1,n=s