Original

जाजलिरुवाच ।यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया ।स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते ॥ १ ॥

Segmented

जाजलिः उवाच यथा प्रवर्तितो धर्मः तुलाम् धारयता त्वया स्वर्ग-द्वारम् च वृत्तिम् च भूतानाम् अवरोत्स्यते

Analysis

Word Lemma Parse
जाजलिः जाजलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
प्रवर्तितो प्रवर्तय् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
तुलाम् तुला pos=n,g=f,c=2,n=s
धारयता धारय् pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
स्वर्ग स्वर्ग pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अवरोत्स्यते अवरुध् pos=v,p=3,n=s,l=lrt