Original

सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः ।कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥ ९ ॥

Segmented

सर्वेषाम् यः सुहृद् नित्यम् सर्वेषाम् च हिते रतः कर्मणा मनसा वाचा स धर्मम् वेद जाजले

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
जाजले जाजलि pos=n,g=m,c=8,n=s