Original

परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम् ।अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा ॥ ७ ॥

Segmented

परिच्छिन्नैः काष्ठ-तृणैः मया इदम् शरणम् कृतम् अलक्तम् पद्मकम् तुङ्गम् गन्धान् च उच्चावचान् तथा

Analysis

Word Lemma Parse
परिच्छिन्नैः परिच्छिद् pos=va,g=n,c=3,n=p,f=part
काष्ठ काष्ठ pos=n,comp=y
तृणैः तृण pos=n,g=n,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
शरणम् शरण pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अलक्तम् अलक्त pos=n,g=m,c=2,n=s
पद्मकम् पद्मक pos=n,g=n,c=2,n=s
तुङ्गम् तुङ्ग pos=n,g=m,c=2,n=s
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
तथा तथा pos=i