Original

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।या वृत्तिः स परो धर्मस्तेन जीवामि जाजले ॥ ६ ॥

Segmented

अद्रोहेन एव भूतानाम् अल्प-द्रोहेन वा पुनः या वृत्तिः स परो धर्मः तेन जीवामि जाजले

Analysis

Word Lemma Parse
अद्रोहेन अद्रोह pos=n,g=m,c=3,n=s
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अल्प अल्प pos=a,comp=y
द्रोहेन द्रोह pos=n,g=m,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i
या यद् pos=n,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
जीवामि जीव् pos=v,p=1,n=s,l=lat
जाजले जाजलि pos=n,g=m,c=8,n=s