Original

उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते ।सततं धर्मशीलैश्च नैपुण्येनोपलक्षितः ॥ ५२ ॥

Segmented

उपपत्त्या हि सम्पन्नो यतिभिः च एव सेव्यते सततम् धर्म-शीलैः च नैपुण्येन उपलक्षितः

Analysis

Word Lemma Parse
उपपत्त्या उपपत्ति pos=n,g=f,c=3,n=s
हि हि pos=i
सम्पन्नो सम्पद् pos=va,g=m,c=1,n=s,f=part
यतिभिः यति pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
सेव्यते सेव् pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
धर्म धर्म pos=n,comp=y
शीलैः शील pos=n,g=m,c=3,n=p
pos=i
नैपुण्येन नैपुण्य pos=n,g=n,c=3,n=s
उपलक्षितः उपलक्षय् pos=va,g=m,c=1,n=s,f=part