Original

समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये ।एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः ॥ ५१ ॥

Segmented

समौ तौ अपि मे स्याताम् न हि मे स्तः प्रिय-अप्रिये एतद् ईदृशकम् धर्मम् प्रशंसन्ति मनीषिणः

Analysis

Word Lemma Parse
समौ सम pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
स्तः अस् pos=v,p=3,n=d,l=lat
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=1,n=d
एतद् एतद् pos=n,g=n,c=2,n=s
ईदृशकम् ईदृशक pos=a,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p