Original

कारणाद्धर्ममन्विच्छेन्न लोकचरितं चरेत् ।यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले ॥ ५० ॥

Segmented

कारणाद् धर्मम् अन्विच्छेत् न लोक-चरितम् चरेत् यो हन्याद् यः च माम् स्तौति तत्र अपि शृणु जाजले

Analysis

Word Lemma Parse
कारणाद् कारण pos=n,g=n,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अन्विच्छेत् अन्विष् pos=v,p=3,n=s,l=vidhilin
pos=i
लोक लोक pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
स्तौति स्तु pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
अपि अपि pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
जाजले जाजलि pos=n,g=m,c=8,n=s