Original

वेदाहं जाजले धर्मं सरहस्यं सनातनम् ।सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ॥ ५ ॥

Segmented

वेद अहम् जाजले धर्मम् स रहस्यम् सनातनम् सर्व-भूत-हितम् मैत्रम् पुराणम् यम् जना विदुः

Analysis

Word Lemma Parse
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
जाजले जाजलि pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
रहस्यम् रहस्य pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितम् हित pos=a,g=m,c=2,n=s
मैत्रम् मैत्र pos=a,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
जना जन pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit