Original

ईदृशानशिवान्घोरानाचारानिह जाजले ।केवलाचरितत्वात्तु निपुणान्नावबुध्यसे ॥ ४९ ॥

Segmented

ईदृशान् अशिवान् घोरान् आचारान् इह जाजले केवल-आचरित-त्वात् तु निपुणान् न अवबुध्यसे

Analysis

Word Lemma Parse
ईदृशान् ईदृश pos=a,g=m,c=2,n=p
अशिवान् अशिव pos=a,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
आचारान् आचार pos=n,g=m,c=2,n=p
इह इह pos=i
जाजले जाजलि pos=n,g=m,c=8,n=s
केवल केवल pos=a,comp=y
आचरित आचर् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
निपुणान् निपुण pos=a,g=m,c=2,n=p
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat