Original

इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः ।ऋषयो यतयः शान्तास्तरसा प्रत्यवेदयन् ॥ ४८ ॥

Segmented

इति उक्त्वा ते महात्मानः सर्वे तत्त्व-अर्थ-दर्शिनः ऋषयो यतयः शान्ताः तरसा प्रत्यवेदयन्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
ते तद् pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
यतयः यति pos=n,g=m,c=1,n=p
शान्ताः शम् pos=va,g=m,c=1,n=p,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
प्रत्यवेदयन् प्रतिवेदय् pos=v,p=3,n=p,l=lan