Original

शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् ।ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले ।भ्रूणहं नहुषं त्वाहुर्न ते होष्यामहे हविः ॥ ४७ ॥

Segmented

शतम् च एकम् च रोगाणाम् सर्व-भूतेषु अपातयन् ऋषयः ते महाभागाः प्रजासु एव हि जाजले नहुषम् तु आहुः न ते होष्यामहे हविः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
pos=i
एकम् एक pos=n,g=n,c=2,n=s
pos=i
रोगाणाम् रोग pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अपातयन् पातय् pos=v,p=3,n=p,l=lan
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महाभागाः महाभाग pos=a,g=m,c=1,n=p
प्रजासु प्रजा pos=n,g=f,c=7,n=p
एव एव pos=i
हि हि pos=i
जाजले जाजलि pos=n,g=m,c=8,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
तु तु pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
ते त्वद् pos=n,g=,c=4,n=s
होष्यामहे हु pos=v,p=1,n=p,l=lrt
हविः हविस् pos=n,g=n,c=2,n=s