Original

ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन् ।गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम् ।अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते भयम् ॥ ४६ ॥

Segmented

ऋषयो यतयो हि एतत् नहुषे प्रत्यवेदयन् गाम् मातरम् च अपि अवधीः वृषभम् च प्रजापतिम् अकार्यम् नहुषैः अकार्षीः लप्स्यामः त्वद्-कृते भयम्

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
यतयो यति pos=n,g=m,c=1,n=p
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
नहुषे नहुष pos=n,g=m,c=7,n=s
प्रत्यवेदयन् प्रतिवेदय् pos=v,p=3,n=p,l=lan
गाम् गो pos=n,g=,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अवधीः वध् pos=v,p=2,n=s,l=lun
वृषभम् वृषभ pos=n,g=m,c=2,n=s
pos=i
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
नहुषैः नहुष pos=n,g=m,c=8,n=s
अकार्षीः कृ pos=v,p=2,n=s,l=lun
लप्स्यामः लभ् pos=v,p=1,n=p,l=lrt
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
भयम् भय pos=n,g=n,c=2,n=s