Original

कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा ।भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ।तथैवानडुहो युक्तान्समवेक्षस्व जाजले ॥ ४४ ॥

Segmented

कृषिम् साधु इति मन्यन्ते सा च वृत्तिः सु दारुणा भूमिम् भूमिशयान् च एव हन्ति काष्ठम् अयः-मुखम् तथा एव अनडुह् युक्तान् समवेक्षस्व जाजले

Analysis

Word Lemma Parse
कृषिम् कृषि pos=n,g=f,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
सा तद् pos=n,g=f,c=1,n=s
pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
भूमिशयान् भूमिशय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
अयः अयस् pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अनडुह् अनडुह् pos=n,g=,c=2,n=p
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
समवेक्षस्व समवेक्ष् pos=v,p=2,n=s,l=lot
जाजले जाजलि pos=n,g=m,c=8,n=s