Original

अदंशमशके देशे सुखं संवर्धितान्पशून् ।तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः ।बहुदंशकुशान्देशान्नयन्ति बहुकर्दमान् ॥ ४२ ॥

Segmented

अदंश-मशके देशे सुखम् संवर्धितान् पशून् तान् च मातुः प्रियाञ् जानन्न् आक्रम्य बहुधा नराः बहु-दंश-कुशान् देशान् नयन्ति बहु-कर्दमान्

Analysis

Word Lemma Parse
अदंश अदंश pos=a,comp=y
मशके मशक pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
सुखम् सुखम् pos=i
संवर्धितान् संवर्धय् pos=va,g=m,c=2,n=p,f=part
पशून् पशु pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
प्रियाञ् प्रिय pos=a,g=m,c=2,n=p
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
आक्रम्य आक्रम् pos=vi
बहुधा बहुधा pos=i
नराः नर pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
दंश दंश pos=n,comp=y
कुशान् कुश pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
नयन्ति नी pos=v,p=3,n=p,l=lat
बहु बहु pos=a,comp=y
कर्दमान् कर्दम pos=n,g=m,c=2,n=p