Original

तानि जीवानि विक्रीय का मृतेषु विचारणा ।का तैले का घृते ब्रह्मन्मधुन्यप्स्वौषधेषु वा ॥ ४१ ॥

Segmented

तानि जीवानि विक्रीय का मृतेषु विचारणा का तैले का घृते ब्रह्मन् मधुनि अप्सु औषधेषु वा

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
जीवानि जीव pos=n,g=n,c=2,n=p
विक्रीय विक्री pos=vi
का pos=n,g=f,c=1,n=s
मृतेषु मृ pos=va,g=n,c=7,n=p,f=part
विचारणा विचारणा pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
तैले तैल pos=n,g=n,c=7,n=s
का pos=n,g=f,c=1,n=s
घृते घृत pos=n,g=n,c=7,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मधुनि मधु pos=n,g=n,c=7,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
औषधेषु औषध pos=n,g=n,c=7,n=p
वा वा pos=i