Original

पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् ।आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः ॥ ४० ॥

Segmented

पञ्च-इन्द्रियेषु भूतेषु सर्वम् वसति दैवतम् आदित्यः चन्द्रमाः वायुः ब्रह्मा प्राणः क्रतुः यमः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
इन्द्रियेषु इन्द्रिय pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
दैवतम् दैवत pos=n,g=n,c=1,n=s
आदित्यः आदित्य pos=n,g=m,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
प्राणः प्राण pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s