Original

एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना ।उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् ।जाजलिं कष्टतपसं ज्ञानतृप्तस्तदा नृप ॥ ४ ॥

Segmented

एवम् उक्तवान् तुलाधारः ब्राह्मणेन यशस्विना उवाच धर्म-सूक्ष्माणि वैश्यो धर्म-अर्थ-तत्त्व-विद् जाजलिम् कष्ट-तपसम् ज्ञान-तृप्तः तदा नृप

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तुलाधारः तुलाधार pos=n,g=m,c=1,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=2,n=p
वैश्यो वैश्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
जाजलिम् जाजलि pos=n,g=m,c=2,n=s
कष्ट कष्ट pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s