Original

वधबन्धविरोधेन कारयन्ति दिवानिशम् ।आत्मना चापि जानासि यद्दुःखं वधताडने ॥ ३९ ॥

Segmented

वध-बन्ध-विरोधेन कारयन्ति दिवानिशम् आत्मना च अपि जानासि यद् दुःखम् वध-ताडने

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
विरोधेन विरोध pos=n,g=m,c=3,n=s
कारयन्ति कारय् pos=v,p=3,n=p,l=lat
दिवानिशम् दिवानिशम् pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
वध वध pos=n,comp=y
ताडने ताडन pos=n,g=n,c=7,n=s