Original

हत्वा सत्त्वानि खादन्ति तान्कथं न विगर्हसे ।मानुषा मानुषानेव दासभोगेन भुञ्जते ॥ ३८ ॥

Segmented

हत्वा सत्त्वानि खादन्ति तान् कथम् न विगर्हसे मानुषा मानुषान् एव दास-भोगेन भुञ्जते

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
खादन्ति खाद् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
pos=i
विगर्हसे विगर्ह् pos=v,p=2,n=s,l=lat
मानुषा मानुष pos=n,g=m,c=1,n=p
मानुषान् मानुष pos=n,g=m,c=2,n=p
एव एव pos=i
दास दास pos=n,comp=y
भोगेन भोग pos=n,g=m,c=3,n=s
भुञ्जते भुज् pos=v,p=3,n=s,l=lat