Original

ये च छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान् ।वहन्ति महतो भारान्बध्नन्ति दमयन्ति च ॥ ३७ ॥

Segmented

ये च छिन्दन्ति वृषणान् ये च भिन्दन्ति नस्तकान् वहन्ति महतो भारान् बध्नन्ति दमयन्ति च

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
छिन्दन्ति छिद् pos=v,p=3,n=p,l=lat
वृषणान् वृषण pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
नस्तकान् नस्तक pos=n,g=m,c=2,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
महतो महत् pos=a,g=m,c=2,n=p
भारान् भार pos=n,g=m,c=2,n=p
बध्नन्ति बन्ध् pos=v,p=3,n=p,l=lat
दमयन्ति दमय् pos=v,p=3,n=p,l=lat
pos=i