Original

सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः ।उपलभ्यान्तरा चान्यानाचारानवबुध्यते ॥ ३६ ॥

Segmented

सूक्ष्म-त्वात् न स विज्ञातुम् शक्यते बहु-निह्नवः उपलभ्य अन्तरा च अन्यान् आचारान् अवबुध्यते

Analysis

Word Lemma Parse
सूक्ष्म सूक्ष्म pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
विज्ञातुम् विज्ञा pos=vi
शक्यते शक् pos=v,p=3,n=s,l=lat
बहु बहु pos=a,comp=y
निह्नवः निह्नव pos=n,g=m,c=1,n=s
उपलभ्य उपलभ् pos=vi
अन्तरा अन्तरा pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
आचारान् आचार pos=n,g=m,c=2,n=p
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat